Table of Contents

  • Synopsis
    • AN 10.6 samādhi
      • (yes, that samādhi is possible)
      • (ananda: but how is that samādhi is possible)
      • (buddha answers...)

Synopsis

AN 10.6 samādhi

AN 10.6 Samādhisutta
AN 10.6 Concentration
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami … pe … ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:
Then the Venerable Ānanda approached the Blessed One, paid homage to him, sat down to one side, and said to him:
“siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā
“Bhante, could a bhikkhu obtain such a state of concentration that
neva pathaviyaṃ pathavisaññī assa,
(1) he would not be percipient of earth in relation to earth;
na āpasmiṃ āposaññī assa,
(2) of water in relation to water;
na tejasmiṃ tejosaññī assa,
(3) of fire in relation to fire;
na vāyasmiṃ vāyosaññī assa,
(4) of air in relation to air;
na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
(5) of the base of the infinity of space in relation to the base of the infinity of space;
na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
(6) of the base of the infinity of consciousness in relation to the base of the infinity of consciousness;
na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
(7) of the base of nothingness in relation to the base of nothingness;
na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
(8) of the base of neither-perception-nor-non-perception in relation to the base of neither-perception-nor-non-perception;
na idhaloke idhalokasaññī assa,
(9) of this world in relation to this world;
na paraloke paralokasaññī assa;
(10) of the other world in relation to the other world,
saññī ca pana assā”ti?
but he would still be percipient?”

(yes, that samādhi is possible)

“Siyā, ānanda,
“He could, Ānanda.”
bhikkhuno tathārūpo samādhipaṭilābho yathā
(...)
neva pathaviyaṃ pathavisaññī assa,
(...)
na āpasmiṃ āposaññī assa,
(...)
na tejasmiṃ tejosaññī assa,
(...)
na vāyasmiṃ vāyosaññī assa,
(...)
na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
(...)
na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
(...)
na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
(...)
na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
(...)
na idhaloke idhalokasaññī assa,
(...)
na paraloke paralokasaññī assa;
(...)
saññī ca pana assā”ti.

(ananda: but how is that samādhi is possible)

“Yathā kathaṃ pana, bhante,
“But how, Bhante, could he obtain such a state of concentration?”
siyā bhikkhuno tathārūpo samādhipaṭilābho
(...)
yathā neva pathaviyaṃ pathavisaññī assa,
(...)
na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa,
(...)
na vāyasmiṃ vāyosaññī assa,
(...)
na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
(...)
na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
(...)
na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
(...)
na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
(...)
na idhaloke idhalokasaññī assa,
(...)
na paraloke paralokasaññī assa;
(...)
saññī ca pana assā”ti?
(...)

(buddha answers...)

“Idhānanda, bhikkhu evaṃsaññī hoti:
“Here, Ānanda, a bhikkhu is percipient thus:
‘etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful, this is sublime, that is, the stilling of all activities, the relinquishing of all acquisitions, the destruction of craving, dispassion, cessation, nibbāna.’
Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
It is in this way, Ānanda, that a bhikkhu could obtain such a state of concentration that he would
neva pathaviyaṃ pathavisaññī assa,
not be percipient of earth in relation to earth;
na āpasmiṃ āposaññī assa,
of water in relation to water;
na tejasmiṃ tejosaññī assa,
of fire in relation to fire;
na vāyasmiṃ vāyosaññī assa,
of air in relation to air;
na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
of the base of the infinity of space in relation to the base of the infinity of space;
na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
of the base of the infinity of consciousness in relation to the base of the infinity of consciousness;
na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
of the base of nothingness in relation to the base of nothingness;
na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
of the base of neither-perception-nor-non-perception in relation to the base of neither-perception-nor-non-perception;
na idhaloke idhalokasaññī assa,
of this world in relation to this world;
na paraloke paralokasaññī assa;
of the other world in relation to the other world, but he would still be percipient.”
saññī ca pana assā”ti.
(end of sutta, bodhi, sc)
Chaṭṭhaṃ.